विद्यालय पर निबंध संस्कृत में
विद्यालय: संस्कृत निबंध: -मानवजीवनस्य प्रगतिः विद्यया एव सम्भवति। विद्यया विना मानवः अन्धकारे पतति। यः पुरुषः शिक्षितः भवति, सः समाजस्य दीपः भवति। विद्यायाः प्राप्त्यर्थं यः विशेषः स्थानः निर्मीयते सः विद्यालयः इति कथ्यते। विद्यालयः केवलं शिक्षणस्थानं न, अपितु जीवनस्य संस्कारकः, संस्कृतिप्रसारकः, चरित्रनिर्माणस्य केन्द्रं च अस्ति। विद्यायाः प्रसारणं विद्यालयेन भवति। अस्मिन् स्थले बालकाः केवलं पठनलेखनं न शिक्षन्ते, किन्तु […]

