प्रदूषणम् (प्रदूषण पर संस्कृत निबंध – Pollution in Sanskrit)
वर्तमाने युगे विज्ञानस्य अद्भुतविकासः जातः अस्ति। मनुष्यः सुख-सुविधाभिः युक्तं जीवनं जीव्य इच्छति। किन्तु अस्य सुख-साधनानां अत्यधिकोपयोगेन तस्य जीवनं …प्रस्तावना:
वर्तमाने युगे विज्ञानस्य अद्भुतविकासः जातः अस्ति। मनुष्यः सुख-सुविधाभिः युक्तं जीवनं जीव्य इच्छति। किन्तु अस्य सुख-साधनानां अत्यधिकोपयोगेन तस्य जीवनं संकटमयम् जातम् अस्ति। विज्ञानस्य अति प्रयोगः, नगरीकरणम्, उद्योगधन्दाः च पर्यावरणस्य सन्तुलनं नाशयन्ति। अयं पर्यावरणनाशः एव ‘प्रदूषणम्’ इति कथ्यते।

प्रदूषणस्य परिभाषा
प्रदूषणम् नाम तानि सर्वाणि विकृतिकारकाणि कारणानि च येन वायुः, जलम्, भूमिः च मलिनाः भवन्ति, तथा च प्राणीणां स्वास्थ्यं बाध्यते। यत्र यत्र स्वाभाविकवातावरणस्य दोष उत्पद्यते तत्र तत्र प्रदूषणं भवति।
प्रदूषणस्य प्रकाराः1. वायुप्रदूषणम् (Air Pollution)
धूम्रपानं, वाहनानां धूमः, उद्योगानां धूमा: च वायोः शुद्धतां नाशयन्ति। तस्मात् वायुप्रदूषणं भवति।
2. जलप्रदूषणम् (Water Pollution)
उद्योगानां विषाक्तद्रव्याणि, नदीनां सरितां च जलं मलिनं कुर्वन्ति। ग्रामेभ्यः अपि मलजलं जलाशयानां मध्ये प्रवेशयति। एतेन जलेषु जीवनं कठिनं भवति।
3. भूमिप्रदूषणम् (Soil Pollution)
कृत्रिम-खाद्य-रसायनानां अधिकं प्रयोगः, प्लास्टिकद्रव्याणां विसर्जनं च भूमेः प्रदूषणं जनयति।
4. ध्वनिप्रदूषणम् (Noise Pollution)
तीव्र-शब्दयुक्ताः वाहनाः, यन्त्राणि, ध्वनिवर्धकयन्त्राणि च मानवस्य कानानां कष्टं यच्छन्ति।
5. प्रकाशप्रदूषणम् (Light Pollution)
रात्रौ अति-प्रकाशयुक्तवातावरणं च नेत्राणि बाधते, निद्रायाः व्यवधानं च करोति।
प्रदूषणस्य कारणानि
प्रदूषणस्य कारणानि अनेके सन्ति, तत्र मुख्यानि कारणानि निम्नानुसारम् सन्ति:
यन्त्रयुगस्य आरम्भः
वहनानां वृत्तिः
औद्योगिकविकासः
वृक्षच्छेदनम्
प्लास्टिकद्रव्याणां अत्यधिकोपयोगः
जलशुद्धिसंरक्षणे अवधानस्य अभावः

प्रदूषणस्य दुष्परिणामाः
प्रदूषणस्य परिणामाः अतीव भयावहाः भवन्ति। मानवजीवनं, पशुपक्षिणां जीवनं, वृक्षाणां वृद्धिः, जलचरजीवनं च प्रदूषणेन बाध्यते।
स्वास्थ्यसमस्या: अस्थमा, क्षयरोगः, चर्मरोगः, कैंसररोगः च वर्धन्ते।
पर्यावरणनाशः: ओषधयोः क्षयो भवति, जलचराणां मरणं भवति।
ओजोनस्तरस्य हानिः: वायुप्रदूषणेन ओजोनस्तरः क्षीणो भवति।
वातावरणीयसंतुलनभंगः: ऋतुव्यवस्था विकृतं भवति, अतिवृष्टिः, अनावृष्टिः च दृश्यते।
प्रदूषणनिवारणाय उपायाःप्रदूषणस्य निराकरणाय कतमः उपायः करणीयः इति चिन्तनीयम् अस्ति। एते उपायाः प्रदूषणनिरोधाय उपयोजनीयाः सन्ति।
1. वृक्षारोपणम्
वृक्षाः वायोः शुद्धता स्थापयन्ति। प्रत्येकः जनः कमपि वृक्षं रोपयेत्।
2. पुनःउपयोगः (Recycling)
प्लास्टिकवस्तूनां पुनः उपयोगः करणीयः। सः भूमेः प्रदूषणं रोद्धुं समर्थः अस्ति।
3. विकल्पानां उपयोगः
कोइलेन चाल्यमानयन्त्राणां स्थाने सौरऊर्जा, पवनशक्तेः उपयोगः कर्तव्यः।
4. यन्त्रसङ्ख्यायाः नियन्त्रणम्
वाहनानां सङ्ख्या नियंत्रणीयम्। जनाः एकत्र आस्थाय यात्रा कुर्वन्तु।
5. शासनस्य नियमाः
शासनं कठोरनियमं स्थापयेत्, विशेषतः उद्योगानां विषाक्तनिर्गमने विषये।
6. जनजागरूकता
विद्यालयेषु, समाजे च प्रदूषणविषये शिक्षा दातव्या। ‘स्वच्छ भारत अभियानः’ इत्यादयः जनजागरूकतायाः उदाहरणानि सन्ति।
प्रदूषणनिवारणे आधुनिकाः प्रयासाः
1. ‘स्वच्छ भारत अभियानः’
भारतसरकारा २०१४ तमे वर्षे ‘स्वच्छ भारत अभियानं’ आरब्धवती, यत्र जनाः स्वच्छतायाः विषये शिक्षां प्राप्नुवन्ति।
2. ‘राष्ट्रीय हरित अधिकरणम्’ (NGT)
अयं न्यायालयः पर्यावरणदूषणं विरुद्धं कार्यं करोति।
3. ‘प्लास्टिकप्रतिबन्धः’
अनेके राज्ये प्लास्टिकपात्राणां उपयोगः निषिद्धः जातः अस्ति।
4. इको–फ्रेंडली वस्तूनां प्रोत्साहनम्
पत्रपात्रे, मृत्तिकापात्रे, पुनःउपयोग्यवस्तूनां प्रयोगः प्रोत्साहितः अस्ति।
सुभाषितानि (संदेशदायक श्लोकाः)
> पर्यावरणं रक्षेम यदि जीवनं रक्षाम।
वृक्षाः बन्धवः सदा – तेषां संरक्षणं कुर्मः।
शुद्धं जलं, शुद्धं वायुः – स्वास्थ्याय वरदं भवेत्।
उपसंहारः
प्रदूषणं मानवकृतं महत्तरं संकटम् अस्ति। यदि वयं इदानीं जाग्रताः न भवामः तर्हि भविष्ये मनुष्यजीवनस्य अस्तित्वं सन्देहास्पदं भविष्यति। प्रकृतिः अस्माकं माता अस्ति – तस्या रक्षणं अस्माकं कर्तव्यम्। “प्रदूषणरहितं जीवनं – स्वास्थ्यपूर्णं जीवनं” इति ध्येयं कृत्वा वयं सर्वे एकत्र मिलित्वा कार्यं कुर्मः।
Leave a Reply