प्रदूषणम् (प्रदूषण पर संस्कृत निबंध – Pollution in Sanskrit)
प्रदूषणम् (प्रदूषण पर संस्कृत निबंध – Pollution in Sanskrit) वर्तमाने युगे विज्ञानस्य अद्भुतविकासः जातः अस्ति। मनुष्यः सुख-सुविधाभिः युक्तं जीवनं जीव्य इच्छति। किन्तु अस्य सुख-साधनानां अत्यधिकोपयोगेन तस्य जीवनं …प्रस्तावना: वर्तमाने युगे विज्ञानस्य अद्भुतविकासः जातः अस्ति। मनुष्यः सुख-सुविधाभिः युक्तं जीवनं जीव्य इच्छति। किन्तु अस्य सुख-साधनानां अत्यधिकोपयोगेन तस्य जीवनं संकटमयम् जातम् अस्ति। विज्ञानस्य अति प्रयोगः, नगरीकरणम्, उद्योगधन्दाः […]